A 386-15 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 386/15
Title: Meghadūta
Dimensions: 22.3 x 8 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:
Reel No. A 386-15 Inventory No. 38219
Title Meghadūta
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 22. 3 x 8. 0 cm
Folios 10
Lines per Folio 6
Foliation figures in the middle right-hand margin under the abbreviation dūtī and megha is written in the middle left-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1452
Manuscript Features
Excerpts
Beginning
❖ namaḥ śrīśāradādevyai || śrīgaṇādhipataye namaḥ ||
kaścit kāntāvirahaguruṇā svādhikārapramattaḥ
śāpenāstaṃgamita(2)mahimā varṣabhogyena (!) bharttuḥ |
yakṣaś cakre janakatanayāsnānapuṇyodakeṣu
snigdhacchāyātaruṣu vasatiṃ rāmagiryyāśrameṣu || 1 ||
(3) tasminn adrau katicid abalāviprayuktaḥ sa kāmī
nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ |
āṣāḍhasya prathamadivase megha(4)m āśliṣṭasānuṃ
vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol.1v1–4)
End
tatrāvaśyaṃ kuliśavalayodghaṭṭanodgīrṇatoyaṃ
neṣyanti tvāṃ surayuvatayo yatra dhā(3)rāgṛhatvaṃ |
tābhyo mokṣas tava yadi sakher (!) mmedyalabdhasya na syāt
krīḍālolāḥ śravaṇavapuṣair (!) ggarjjitair bbhāyayes tāḥ || 6(4)5 ||
hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ
kurvvan kāmāt kṣaṇamukhapaṭaprītim airāvatasya
dhunvan vātaiḥ sa(5)jalapṛṣataiḥ kalpavṛkṣāṇḍakāni
cchāyābhinnasphaṭikaviṣadaṃ nirvviśes taṃ nageṃdraṃ || 66 ||
tasyotsaṃge praṇayi(6)na iva srastagaṃgādukūlāṃ
na tvaṃ dṛṣṣvā na punar alakāṃ jñāsyase kāmacārīn (!) ||
yā vaḥ kāle vahati salilodgāram u/// (fol. 10v2–6)
Colophon
(fol. )
Microfilm Details
Reel No. A 386/15
Date of Filming 10-07-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 13-09-2006
Bibliography