A 386-15 Meghadūta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 386/15
Title: Meghadūta
Dimensions: 22.3 x 8 cm x 10 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:


Reel No. A 386-15 Inventory No. 38219

Title Meghadūta

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 22. 3 x 8. 0 cm

Folios 10

Lines per Folio 6

Foliation figures in the middle right-hand margin under the abbreviation dūtī and megha is written in the middle left-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1452

Manuscript Features

Excerpts

Beginning

❖ namaḥ śrīśāradādevyai || śrīgaṇādhipataye namaḥ ||

kaścit kāntāvirahaguruṇā svādhikārapramattaḥ

śāpenāstaṃgamita(2)mahimā varṣabhogyena (!) bharttuḥ |

yakṣaś cakre janakatanayāsnānapuṇyodakeṣu

snigdhacchāyātaruṣu vasatiṃ rāmagiryyāśrameṣu || 1 ||

(3) tasminn adrau katicid abalāviprayuktaḥ sa kāmī

nītvā māsān kanakavalayabhraṃśariktaprakoṣṭhaḥ |

āṣāḍhasya prathamadivase megha(4)m āśliṣṭasānuṃ

vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa || 2 || (fol.1v1–4)

End

tatrāvaśyaṃ kuliśavalayodghaṭṭanodgīrṇatoyaṃ

neṣyanti tvāṃ surayuvatayo yatra dhā(3)rāgṛhatvaṃ |

tābhyo mokṣas tava yadi sakher (!) mmedyalabdhasya na syāt

krīḍālolāḥ śravaṇavapuṣair (!) ggarjjitair bbhāyayes tāḥ || 6(4)5 ||

hemāmbhojaprasavi salilaṃ mānasasyādadānaḥ

kurvvan kāmāt kṣaṇamukhapaṭaprītim airāvatasya

dhunvan vātaiḥ sa(5)jalapṛṣataiḥ kalpavṛkṣāṇḍakāni

cchāyābhinnasphaṭikaviṣadaṃ nirvviśes taṃ nageṃdraṃ || 66 ||

tasyotsaṃge praṇayi(6)na iva srastagaṃgādukūlāṃ

na tvaṃ dṛṣṣvā na punar alakāṃ jñāsyase kāmacārīn (!) ||

yā vaḥ kāle vahati salilodgāram u/// (fol. 10v2–6)

Colophon

(fol. )

Microfilm Details

Reel No. A 386/15

Date of Filming 10-07-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-09-2006

Bibliography